agaṇitaguṇamapramēyamādhaṁ sakalajagatsthitisanyamādihētum.
Uparaparamaṁ parātmabhūtaṁ satatamahaṁ praṇatō̕smi rāmacandram..1..
Nirvadhisukhamindirākaṭākṣaṁ kṣapitasurēndracaturmukhādiduḥkham.
Naravaramaniśaṁ natō̕smi rāmaṁ varadamahaṁ varacāpabāṇahastam..2.
Tribhuvanakamanīyarūpamīḍayaṁ raviśatabhāsuramīhitapradānam.
Śaraṇadamaniśaṁ surāgamūlē kr̥tanilayaṁ raghunandana prapadhē..3.
Bhavavipinadavāgnināmadhyaṁ bhavamukhadaivatadaivataṁ dayālum.
Danujapatisahastrakōṭināśaṁ ravitan'yāsadr̥śaṁ hariṁ prapadhē..4.
Aviratabhāvanātidūraṁ bhavavimukhairamunibhi: Sadaiva dr̥śyam.
Bhavajaladhisutāraṅgaghripōtaṁ śaraṇamahaṁ raghunandana prapadhē..5..
Giriśagirisutāmanōnivāsaṁ girivaradhāriṇamīhitābhirāmam.
Suravaradanujēndrasēvitāṅgaghriṁ suravaradaṁ raghunāyakaṁ prapadhē..6.
Paradhana paradāravarjitānāṁ paraguṇabhūtiṣu tuṣṭamānasānām.
Parahitanirātmanāṁ susēvyaṁ raghuvaramambujalōcanana pradhē..7.
Smitarucira vikāsitānābjamatisulabhaṁ surarājanīlanīlam.
Sitajalarūhacārunētraśōbhaṁ raghupatimīśaguruṁ prapadhē..8..
Harikamalajaśambhurūpabhēdā tatvamiha vibhāsi guṇatrayānuvr̥tta: .
Raviriva jalapūritōdapātrēvamarapatistutipātramīśamīḍē..9.
Ratipatiśatakōṭisundarāṅga śatapathagōcarabhāvanāvidūram.
yatipatihradayē sadā vibhātaṁ raghupatimārtiharaṁ prabhuṁ prapadhē..10..
ஜடாயு க்ருத ராம ஸ்தோத்திரம் in Tamil
Ityēvaṁ stuvatsya prasannō̕bhūdraghūttama: .
Uvāca gaccha bhadraṁ tē mama viṣṇō: Paraṁ padma.11.
Śruṇōti ya idaṁ stōtraṁ likhēdvā niyata: Paṭhēt.
Sati mama sārūpyaṁ maraṇē matsamr̥tiṁ labhēt..12..
Iti rāghavabhāṣitaṁ tadā śrutavān harṣasamākulō dvija: .
Raghunandanasāmyasthita: Prayau brahmasupūjitaṁ padma..13.
No comments:
Post a Comment