Showing posts with label Navagraha gayatri mantram in english. Show all posts
Showing posts with label Navagraha gayatri mantram in english. Show all posts

Thursday, July 25, 2024

Navagraha Gayatri mantram in english

 
Navagraha Gayatri mantram in english

 




Sun (Surya) (सूर्य)

अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नो सूर्यः प्रचोदयात् ||
ashwadhwajaya vidmahe pashahastAya dheemahi tanno suryah prachodayat


Moon (Soma) (सोम)
पद्मध्वजाय विद्महे हेमरूपाय धीमहि तन्नो सोमःप्रचोदयात् ||
padmadhwajAya vidhmahe hemarUpAya dheemahi tanno somah prachodayAt

Mars (Mangala) (मंगल)

वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ||
Veeradhwajaya Vidhmahe Vighnahastaya Dheemahi Tanno Bhaumah Prachodaya

Mercury (Budha) (बुध)

गजध्वजाय विद्महे शुकहस्ताय धीमहि तन्नो बुधः प्रचोदयात् ||
Gajadhwajaya Vidhmahe Shukahastaya Dheemahi Tanno Budhah Prachodayat

Jupiter (Guru) (गुरु)

वृषभध्वजाय विद्महे घृणि हस्ताय धीमहि तन्नो गुरुः प्रचोदयात् ||
Vrushabhadhwajaya Vidhmahe Ghrunihastaya Dheemahi Tanno Guruh Prachodayat

Venus (Shukra) (शुक्र)
अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि तन्नो शुक्रः प्रचोदयात् ||
Ashwadhwajaya Vidmahe Dhanurhastaya Dheemahi Tanno Shukrah Prachodayat

Saturn (Shani) (शनि)
कागध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ||
Kagadhwajaya Vidmahe Khadgahastaya Dheemahi Tanno Mandah Prachodayat

Rahu (राहु)
नागध्वजाय विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ||
Nagadhwajaya Vidmahe Padmahastaya Dheemahi Tanno Rahuh Prachodayat

Ketu (केतु)
अश्वध्वजाय विद्महे शूलहस्ताय धीमहि तन्नो केतुः प्रचोदयात् ||
ashwadhwajAya vidmahe shoolahastAya dheemahi tanno ketuh prachodayAt

 
Navagraha Gayatri mantram in Tamil



செல்வத்துக்கு அதிபதியாக திகழும் குபேரன்:

 பக்தியுடன் பூஜிப்போர்க்கு சகல ஐஸ்வர்யங்களையும் அருள்பவர். அழகாபுரி பட்டணத்தில், அழகிய அரண்மனையில், மீன ஆசனத்தில் அமர்ந்து ஆட்சி புரிபவர். த...