Thursday, July 25, 2024

Navagraha Gayatri mantram in english

 
Navagraha Gayatri mantram in english

 




Sun (Surya) (सूर्य)

अश्वध्वजाय विद्महे पाशहस्ताय धीमहि तन्नो सूर्यः प्रचोदयात् ||
ashwadhwajaya vidmahe pashahastAya dheemahi tanno suryah prachodayat


Moon (Soma) (सोम)
पद्मध्वजाय विद्महे हेमरूपाय धीमहि तन्नो सोमःप्रचोदयात् ||
padmadhwajAya vidhmahe hemarUpAya dheemahi tanno somah prachodayAt

Mars (Mangala) (मंगल)

वीरध्वजाय विद्महे विघ्नहस्ताय धीमहि तन्नो भौमः प्रचोदयात् ||
Veeradhwajaya Vidhmahe Vighnahastaya Dheemahi Tanno Bhaumah Prachodaya

Mercury (Budha) (बुध)

गजध्वजाय विद्महे शुकहस्ताय धीमहि तन्नो बुधः प्रचोदयात् ||
Gajadhwajaya Vidhmahe Shukahastaya Dheemahi Tanno Budhah Prachodayat

Jupiter (Guru) (गुरु)

वृषभध्वजाय विद्महे घृणि हस्ताय धीमहि तन्नो गुरुः प्रचोदयात् ||
Vrushabhadhwajaya Vidhmahe Ghrunihastaya Dheemahi Tanno Guruh Prachodayat

Venus (Shukra) (शुक्र)
अश्वध्वजाय विद्महे धनुर्हस्ताय धीमहि तन्नो शुक्रः प्रचोदयात् ||
Ashwadhwajaya Vidmahe Dhanurhastaya Dheemahi Tanno Shukrah Prachodayat

Saturn (Shani) (शनि)
कागध्वजाय विद्महे खड्गहस्ताय धीमहि तन्नो मन्दः प्रचोदयात् ||
Kagadhwajaya Vidmahe Khadgahastaya Dheemahi Tanno Mandah Prachodayat

Rahu (राहु)
नागध्वजाय विद्महे पद्महस्ताय धीमहि तन्नो राहुः प्रचोदयात् ||
Nagadhwajaya Vidmahe Padmahastaya Dheemahi Tanno Rahuh Prachodayat

Ketu (केतु)
अश्वध्वजाय विद्महे शूलहस्ताय धीमहि तन्नो केतुः प्रचोदयात् ||
ashwadhwajAya vidmahe shoolahastAya dheemahi tanno ketuh prachodayAt

 
Navagraha Gayatri mantram in Tamil



செல்வத்துக்கு அதிபதியாக திகழும் குபேரன்:

 பக்தியுடன் பூஜிப்போர்க்கு சகல ஐஸ்வர்யங்களையும் அருள்பவர். அழகாபுரி பட்டணத்தில், அழகிய அரண்மனையில், மீன ஆசனத்தில் அமர்ந்து ஆட்சி புரிபவர். த...